पारावारः

सुधाव्याख्या

पारमावृणोति । ‘वृञ् वरणे’ (स्वा० उ० से०) । ‘कर्मण्यण्' (३.२.१) । पारावारावस्य स्त इति वा । अर्शआद्यच् (५.२.१२७) । पारावारः पयोराशौ पारावारं तदद्वये । ४ ॥ पारमपारमस्येति (पारापारः) । पवर्गादिमध्यः—इति कश्चित् ॥