अस्वप्नाः

सुधाव्याख्या

अविद्यमानः स्वप्नो येषाम् ॥


प्रक्रिया

अ+स्वप्न सु - नञोऽस्त्यर्थानां वाच्यो वा चोत्तरपदलोपः 2.2.24 । वार्तिकम् ।
अस्वप्न - सुपो धातुप्रातिपदिकयोः 2.4.71
अस्वप्न+जस् - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
अस्वप्न+अस् - चुटू 1.3.7, तस्य लोपः 1.3.9
अस्वप्नास् - प्रथमयोः पूर्वसवर्णः 6.1.102
अस्वप्नारु - ससजुषो रुः 8.2.66
अस्वप्नार् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अस्वप्नाः - खरवसानयोर्विसर्जनीयः 8.3.15