भरः

सुधाव्याख्या

‘भॄ भर्त्सने' (क्र्या० प० से०) । करणे 'ॠदोरप्' (३.३५७) इति स्वामिमुकुटौ । तन्न । ल्युटा बाधप्रसङ्गात् । भरति । ‘भृ भरणे' (भ्वा० उ० अ०) । पचाद्यच् (३.१.१३४) यद्वा-भरणम् । पुंसि'= (३.३.११८) इति घः, अप् (३.३.५७) वा ॥ उपसर्गान्तरनिवृत्त्यर्थं निर्भरः' इत्युक्तम् ॥