अश्रान्तम्

सुधाव्याख्या

श्रमु तपसि खेदे च' (दि० प० से०) । भावे क्तः (३.३.११४) । ‘अनुनासिकस्य-'(६.४.१५) इति दीर्घः । अविद्यमानं श्रान्तमत्र ॥