क्रव्यादः

सुधाव्याख्या

कृत्तं छिन्नं तदेव पुनर्विशेषतः कृतं पक्वं च भुङ्क्ते इति क्रव्यादः । ‘कृत्तविकृतपक्वशब्दस्य पृषोदरादित्वात् (६.३.१०९) क्रव्यादेशः’ (३.२.६९) इति काशिका । शब्दार्णवेऽपि कृदध्याये-'सदान्नादकणादौ च स्यात्क्रव्यादाममांसभुक् । क्रव्यादः कृत्तविकृतपक्वमांस भृगुच्यते’ इत्युक्ते: । तस्माद्योगार्थस्य व्यवस्थितत्वेऽपि गौण्या उभयोः सामान्येन प्रयोगः।