कृशानुः

सुधाव्याख्या

कृश तनूकरणे’ (दि० प० से०) । कृश्यति । 'ऋतन्यञ्जि-' (उ०४.२) इत्यानुक् ।।


प्रक्रिया

धातुः - कृशँ तनूकरणे


कृश् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कृश् + आनुक् - ऋतन्यञ्जिवन्यञ्ज्यर्पिमद्यत्यङ्गिकुयुकृशिभ्यः कत्निच्यतुजलिजिष्ठुजिष्ठजिसन्स्यनिथिनुल्यसासानुकः (४.२) । उणादिसूत्रम् ।
कृश् + आनु - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
कृशानु + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
कृशानु + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कृशानु + रु - ससजुषो रुः 8.2.66
कृशानु + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कृशानुः - खरवसानयोर्विसर्जनीयः 8.3.15