पारिजातकः

सुधाव्याख्या

पारिणोऽब्धेर्जातः । ततः स्वार्थे कन् (५.३.८७) । यत्तु पारिजातो जन्यत्वेनास्यास्ति । अर्शआद्यच् (५.२.१२७) पारिजातः समुद्रः । तत्र भवः (४.३.५३) इत्यणि पारिजातः इति मुकुटः । तन्न । वृद्धाच्छस्य (४.२.११४) अपवादस्य सत्त्वादणोऽप्रसङ्गात् । वैयर्थात् जन्यस्यैव नामनिर्वचनासिद्धेश्च । ('पारिजातस्तु मन्दारे पारिभद्रे सुरद्रुमे’) ।