विमानम्

सुधाव्याख्या

विशिष्टं मानयन्त्यनेन । ‘पुंसि संज्ञायाम्' (३.३.११८) इति करणे घः । ’घञ्’ इति मुकुटः । तन्न । परत्वाल्ल्युट्प्रसङ्गात् । घस्तु करणाधिकरणयोर्विहितः । विशेषेण मान्त्यस्मिन्निति वा । अधिकरणे ल्युट् (६.३.११७) ॥ विगतं मानमुपमास्येति वा । ‘विमानो व्योमयाने च सप्तभूमि गृहेऽपि च । घोटके यानमात्रे च पुंनपुंसकयोर्मतः ॥