तारकजित्

सुधाव्याख्या

तारकं जयति ।।


प्रक्रिया

धातुः - जि जये


तारक + अम् जि + क्विप् - उपपदमतिङ् 2.2.19, सत्सूद्विषद्रुहदुहयुजविदभिदच्छिदजिनीराजामुपसर्गेऽपि क्विप्‌ 3.2.61
तारक + जि + क्विप् - सुपो धातुप्रातिपदिकयोः 2.4.71
तारक + जि + व् - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
तारक + जि - वेरपृक्तस्य 6.1.67
तारक + जि + तुक् - ह्रस्वस्य पिति कृति तुक् 6.1.71
तारक + जि + त् - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
तारकजित् + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
तारकजित् + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
तारकजित् - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68