काली

सुधाव्याख्या

एवं काली । ‘जानपद- (४.१.४२) इत्यादिना ङीष् । ('काली गौर्या क्षीरकीटे कालिकामातृभेदयोः । नव्यमेघौघ परिवादयोः) ।। वर्णस्याविवक्षायां काला । 'उमा कात्यायनी दुर्गा काली हैमवतीश्वरी । काला कालंजरी गौरा' इति वाचस्पतिः।।