गौरी

सुधाव्याख्या

गौरो वर्णोऽस्त्यस्याः । गौरादित्वात् (४.१.४१) ङीष् । ('गौरी त्वसंजातरजः कन्या शंकरभार्ययोः रोचनीरजनीपिङ्गाप्रियङ्गुवसुधासु च । आपगाया विशेषेऽपि यादसाम्पतियोषिति) ।