हरः

सुधाव्याख्या

हरति । पचाद्यच् (३.१.१३४) । ('हरो नाशकरुद्रयोः । वैश्वानरेऽपि च । हीर: अपि । “हीरः कपर्दी शमिरः इति संसारावर्तात् । ('हीरो वज्रे हरे सर्पे हीरा पिपीलिकाश्रियोः ।)