कौस्तुभः

सुधाव्याख्या

कौस्तुभ इति । कुं भुवं स्तुभ्नाति व्याप्नोति । कुस्तुभोऽब्धिः । तत्र भवः । कुं स्तोभते कुस्तुभो विष्णुः । ‘ष्टुभ स्तम्भे’ (भ्वा० आ० से०) मूलविभुजादित्वात् (वा० ३.२.५) कः । तस्यायमिति वा ।।


प्रक्रिया

धातुः - स्तुन्भुँ रोधने निष्कोषणे च


स्तुन्भ् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कु + अम् स्तुम्भ - उपपदमतिङ् 2.2.19
कु + अम् स्तुम्भ + क्विप् - क्विप् च 3.2.76
कु + स्तुम्भ + क्विप् - सुपो धातुप्रातिपदिकयोः 2.4.71
कुस्तुम्भ + व् - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
कुस्तुम्भ - वेरपृक्तस्य 6.1.67
कु + स्तुभ - अनिदितां हल उपधायाः क्ङिति 6.4.24
कुस्तुभ + सु + अण् - तत्र भवः 4.3.53
कुस्तुभ + अण् - सुपो धातुप्रातिपदिकयोः 2.4.71
कुस्तुभ + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
कौस्तुभ + अ - तद्धितेष्वचामादेः 7.2.117
कौस्तुभ् + अ - यस्येति च 6.4.148
कौस्तुभ + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
कौस्तुभ + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कौस्तुभ + रु - ससजुषो रुः 8.2.66
कौस्तुभ + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कौस्तुभः - खरवसानयोर्विसर्जनीयः 8.3.15