वसुदेवः

सुधाव्याख्या

वसुषु दीव्यति । ‘दिवु क्रीडादौ” (दि० प० से०)। पचाद्यच् (३.१.१३४) यतु—‘वसुभिर्दीव्यति इति विगृह्य पचाद्यच् (३.१.१३४)-इत्याह मुकुटः । तन्न । ‘कर्मण्यण्' (३.२.१) इत्यपवादस्य सत्त्वात् । 'दिवः कर्म च' (१.४.४३) इति कर्मकरणसंज्ञयोः समावेशस्य सत्वात् । वसूनि दीव्यतीति विग्रहस्य वैयथ्याच्च ।


प्रक्रिया