वासुदेवः

सुधाव्याख्या

वसुदेवस्यापत्यम् । ऋष्यन्धक-' (४.१.११४) इत्यण् । यद्वा वसतीति वासुः बाहुलकादुण् । वासुश्चासौ देवश्च सर्वत्रासौ समस्तं च वसत्यत्रेति वै यतः । ततोऽसौ वासुदेवेति । विद्वद्भिः परिगीयते’ इति विष्णुपुराणात् । वसुदेवे शुद्धान्तःकरणे प्रकाशते इति वा । 'शेषे’ (४.२.९२) इत्यण् । वासुरपि । ‘वासुर्नरायणपुनर्वसुविश्वरूपाः इति त्रिकाण्डशेषात् ॥