अमरकोशः


श्लोकः

स्वाहा देवहविर्दाने श्रौषड्वौषड्वषट् स्वधा । किंचिदीषन्मनागल्पे प्रेत्यामुत्र भवान्तरे ॥ ८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 स्वाहा स्वाहा अव्ययम् स्वादतेऽनेन उणादिः आकारान्तः
2 श्रौषट् श्रौषट् अव्ययम् श्रूयते अनेन वा डौषट् उणादिः टकारान्तः
3 वौषट् वौषट् अव्ययम् उह्यतेऽनेन डौषट् उणादिः टकारान्तः
4 वषट् वषट् अव्ययम् डषट् उणादिः टकारान्तः
5 स्वधा स्वधा अव्ययम् स्वद्यतेऽनेन उणादिः आकारान्तः
6 किंचित् किंचित् अव्ययम् किम् च चित् च अनयो: समाहारः तत्पुरुषः समासः तकारान्तः
7 ईषत् ईषत् अव्ययम् ईषणम् अत् उणादिः तकारान्तः
8 मनाक् मनाक् अव्ययम् मननम् आक् उणादिः ककारान्तः
9 प्रेत्य प्रेत्यः अव्ययम् प्रकर्षेण इत्वा क्त्वा कृत् अकारान्तः
10 अमुत्र अमुत्रः अव्ययम् अमुष्मिन् त्रल् तद्धितः अकारान्तः