अमरकोशः


श्लोकः

दिवाह्रीत्यथ दोषा च नक्तं च रजनाविति । तिर्यगर्थे साचि तिरोऽप्यथ सम्बोधनार्थका: ॥ ६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 दिवा दिवा अव्ययम् दीव्यन्त्यत्र का आकारान्तः
2 दोषा दोषा अव्ययम् दुष्यन्त्यत्र आकारान्तः
3 नक्तम् नक्तम् अव्ययम् नज्जति तमु मकारान्तः
4 साचि साचिः अव्ययम् सचनम् इञ् कृत् इकारान्तः
5 तिरस् तिरस् अव्ययम् तरणम् असुन् उणादिः सकारान्तः