अमरकोशः


श्लोकः

परुत्परार्यैषमोऽब्दे पूर्वे पूर्वतरे यति । अद्यात्राह्नि अथ पूर्वेऽह्रीत्यादौ पूर्वोत्तरापरात् ॥ २० ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 परुत् परुत् अव्ययम् निपातनात् तकारान्तः
2 परारि परारिः अव्ययम् पूर्वतरे वर्षे, यति गच्छति निपातनात् इकारान्तः
3 ऐषमस् ऐषमस् अव्ययम् निपातनात् सकारान्तः
4 अद्य अद्यः अव्ययम् अत्रास्मिन् अहनि निपातनात् अकारान्तः