अमरकोशः


श्लोकः

पुनरर्थेऽङ्ग निन्दायां दुष्ठ सुष्ठ प्रशंसने । सायं साये प्रगे प्रात: प्रभाते निकषान्तिके ॥ १९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 अङ्ग अङ्गः अव्ययम् अङ्गनम् घञ् कृत् अकारान्तः
2 दुष्ठु दुष्ठुः अव्ययम् दुःस्थानम् कु उणादिः उकारान्तः
3 सष्ठु सष्ठुः अव्ययम् सुस्थानम् कु उणादिः उकारान्तः
4 सायम् सायम् अव्ययम् सानम् णम् मकारान्तः
5 प्रगे प्रगे0 अव्ययम् प्रगीयते, अत्र वा के एकारान्तः
6 प्रातर् प्रातर् अव्ययम् प्रातति अरन् उणादिः रेफान्तः
7 निकषा निकषा अव्ययम् निकषणम् उणादिः आकारान्तः