अमरकोशः


श्लोकः

प्रागतीतार्थकं नूनमवश्यं निश्चये द्वयम् । संवद्वर्षेऽवरे त्वर्वागामेवं स्वयमात्मना ॥ १६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 प्राच् प्राच् अव्ययम् प्राचि देशे, प्राचो देशात् । प्राङ देशो वा क्विन् कृत् चकारान्तः
2 नूनम् नूनम् अव्ययम् नु ऊनयति अम् मकारान्तः
3 अवश्यम् अवश्यम् अव्ययम् अव श्यायते डम् मकारान्तः
4 संवत् संवत् अव्ययम् संवयते क्विप् कृत् तकारान्तः
5 अर्वाक् अर्वाक् अव्ययम् अवरे अञ्चति अस्ताति: ककारान्तः
6 आम् आम् अव्ययम् आमयति क्विप् कृत् मकारान्तः
7 एवम् एवम् अव्ययम् मकारान्तः
8 स्वयम् स्वयम् अव्ययम् सुष्ठ अयते अम् मकारान्तः