अमरकोशः


श्लोकः

खनिः स्त्रियामाकरः स्यात्पादाः प्रत्यन्तपर्वताः । उपत्यकाद्रासन्ना भूमिर्ध्वमधित्यका ॥ ७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 खनि खनिः स्त्रीलिङ्गः खन्यते । उणादिः इकारान्तः
2 आकर आकरः पुंलिङ्गः आकुर्वन्त्यत्र । कृत् अकारान्तः
3 पाद पादः पुंलिङ्गः पद्यते एभिः । घञ् कृत् अकारान्तः
4 प्रत्यन्तपर्वत प्रत्यन्तपर्वताः पुंलिङ्गः प्रत्यन्ते महाद्रीणां समीपे ये क्षुद्राः पर्वताः । अकारान्तः
5 उपत्यका उपत्यका स्त्रीलिङ्गः उप आसन्ना । त्यकन् तद्धितः आकारान्तः
6 अधित्यका अधित्यका स्त्रीलिङ्गः अधि आरूढा । त्यकन् तद्धितः आकारान्तः