अमरकोशः


श्लोकः

शुद्धान्तश्चावरोधश्च स्यादट्टः क्षौममस्त्रियाम् । प्रघाणप्रघणालिन्दा बहिर्द्वारप्रकोष्ठके ॥ १२ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 शुद्धान्त शुद्धान्तः पुंलिङ्गः शुद्धा उपधाशुद्धा रक्षका अन्ते समीपेऽस्य ॥ बहुव्रीहिः समासः अकारान्तः
2 अवरोध अवरोधः पुंलिङ्गः घञ् कृत् अकारान्तः
3 अट्ट अट्टः पुंलिङ्गः अट्यते । घञ् कृत् अकारान्तः
4 क्षोम क्षोमः पुंलिङ्गः, नपुंसकलिङ्गः क्षुवन्त्यत्र । उणादिः अकारान्तः
5 प्रघाण प्रघाणः पुंलिङ्गः प्रहण्यते । अकारान्तः
6 प्रघण प्रघणः पुंलिङ्गः अकारान्तः
7 अलिन्द अलिन्दः पुंलिङ्गः अल्यते भूष्यते । इन्दच् बाहुलकात् अकारान्तः