अमरकोशः


श्लोकः

अष्टापदं शारिफलं प्राणिद्यूतं समाह्वयः । उक्ता भूरिप्रयोगत्वादेकस्मिन्येऽत्र यौगिकाः ॥ ताद्धर्म्यादन्यतो वृत्तावूह्या लिङ्गान्तरेऽपि ते ॥ ४६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 अष्टापद अष्टापदः पुंलिङ्गः, नपुंसकलिङ्गः पङ्कौ पङ्कौ अष्टौ पदान्यस्य । बहुव्रीहिः समासः अकारान्तः
2 शारिफल शारिफलः पुंलिङ्गः, नपुंसकलिङ्गः शारीणां फलं पट्टः । तत्पुरुषः समासः अकारान्तः
3 प्राणिद्यूत प्राणिद्यूतम् नपुंसकलिङ्गः प्राणिभिः कृतं द्यूतम् ॥ तत्पुरुषः समासः अकारान्तः
4 समाह्वय समाह्वयः पुंलिङ्गः सम्यगाहूयन्तेऽत्र । कृत् अकारान्तः