अमरकोशः


श्लोकः

द्रव्यं वित्तं स्वापतेयं रिक्थमृक्थं धनं वसु । हिरण्यं द्रविणं द्युम्नमर्थरैविभवा अपि ॥ ९० ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 द्रव्य द्रव्यम् नपुंसकलिङ्गः अकारान्तः
2 वित्त वित्तम् नपुंसकलिङ्गः अकारान्तः
3 स्वापतेय स्वापतेयम् नपुंसकलिङ्गः ढञ् तद्धितः अकारान्तः
4 रिक्थ रिक्थम् नपुंसकलिङ्गः थक् उणादिः अकारान्तः
5 ऋक्थ ऋक्थम् नपुंसकलिङ्गः क्थन् बाहुलकात् अकारान्तः
6 धन धनम् नपुंसकलिङ्गः अच् कृत् अकारान्तः
7 वसु वसुम् नपुंसकलिङ्गः उणादिः उकारान्तः
8 हिरण्य हिरण्यम् नपुंसकलिङ्गः कन्यन् उणादिः अकारान्तः
9 द्रविण द्रविणम् नपुंसकलिङ्गः इनन् उणादिः अकारान्तः
10 द्युम्न द्युम्नम् नपुंसकलिङ्गः कृत् अकारान्तः
11 अर्थ अर्थः पुंलिङ्गः घञ् कृत् अकारान्तः
12 रै रैः पुंलिङ्गः डै उणादिः ऐकारान्तः
13 विभव विभवः पुंलिङ्गः अच् कृत् अकारान्तः