अमरकोशः


श्लोकः

कार्षापण: कार्षिक: स्यात् कार्षिके ताम्रिके पणः । अस्त्रि यामाढकद्रोणौ खारी वाहो निकुञ्चकः ॥ ८८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 कार्षापण कार्षापणः पुंलिङ्गः तत्पुरुषः समासः अकारान्तः
2 कार्षिक कार्षिकः पुंलिङ्गः ठञ् तद्धितः अकारान्तः
3 पण पणः पुंलिङ्गः अप् कृत् अकारान्तः
4 आढक आढकः पुंलिङ्गः, नपुंसकलिङ्गः अच् कृत् अकारान्तः
5 द्रोण द्रोणः पुंलिङ्गः, नपुंसकलिङ्गः उणादिः अकारान्तः
6 खारी खारी स्त्रीलिङ्गः कृत् ईकारान्तः
7 वाह वाहः पुंलिङ्गः घञ् कृत् अकारान्तः
8 निकुञ्च निकुञ्चः पुंलिङ्गः अच् कृत् अकारान्तः