अमरकोशः


श्लोकः

उद्धारोऽर्थप्रयोगस्तु कुसीदं वृद्धिजीविका । याच्ञयाप्तं याचितकं निमयादापमित्यकम् ॥ ४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 उध्दार उध्दारः पुंलिङ्गः उद्ध्रियते । घञ् कृत् अकारान्तः
2 अर्थप्रयोग अर्थप्रयोगः पुंलिङ्गः अर्थस्य प्रयोगः ॥ तत्पुरुषः समासः अकारान्तः
3 कुसीद कुसीदम् नपुंसकलिङ्गः कुस्यते । ईद उणादिः अकारान्तः
4 वृद्धिजीविका वृद्धिजीविका स्त्रीलिङ्गः वृद्ध्याजीविका ॥ तत्पुरुषः समासः आकारान्तः
5 याचितक याचितकम् नपुंसकलिङ्गः याचितेन याञ्चया निर्वृत्तम् । कन् तद्धितः अकारान्तः
6 आपमित्यक आपमित्यकम् नपुंसकलिङ्गः अपमानम् । क्त्वा कृत् अकारान्तः