अमरकोशः


श्लोकः

कपिध्वजस्य गाण्डीवगाण्डिवौ पुंनपुंसकौ । कोटिरस्याटनी गोधेतले ज्याघातवारणे ॥ ८४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 गाण्डीव गाण्डीवः पुंलिङ्गः, नपुंसकलिङ्गः कपिर्हनुमान् ध्वजो ध्वजे वा यस्य । बहुव्रीहिः समासः अकारान्तः
2 गाण्डिव गाण्डिवः पुंलिङ्गः, नपुंसकलिङ्गः कपिर्हनुमान् ध्वजो ध्वजे वा यस्य । बहुव्रीहिः समासः अकारान्तः
3 कोटि कोटिः स्त्रीलिङ्गः कोटयते । उणादिः इकारान्तः
4 अटनी अटनी स्त्रीलिङ्गः अटति गुणोऽत्र । अनि बाहुलकात् ईकारान्तः
5 गोधा गोधा स्त्रीलिङ्गः, नपुंसकलिङ्गः गुध्येते बाहुभ्याम् । घञ् कृत् आकारान्तः
6 तल तलः स्त्रीलिङ्गः, नपुंसकलिङ्गः तलति । अच् कृत् अकारान्तः