अमरकोशः


श्लोकः

येनेष्टं राजसूयेन मण्डलस्येश्वरश्च यः । शास्ति यश्चाज्ञया राज्ञः स सम्राडथ राजकम् ॥ ३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 सम्राज् सम्राज् पुंलिङ्गः सम्यग् राजति । क्विप् कृत् जकारान्तः
2 राजक राजकम् नपुंसकलिङ्गः राज्ञां समूहः । वुञ् तद्धितः अकारान्तः