अमरकोशः


श्लोकः

उपायनमुपग्राह्यमुपहारस्तथोपदा । यौतकादि तु यद्देयं सुदायो हरणं च तत् ॥ २८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 उपायन उपायनम् नपुंसकलिङ्गः उपेयते । ल्युट् कृत् अकारान्तः
2 उपग्राह्य उपग्राह्यम् नपुंसकलिङ्गः उपगृह्यते । ण्यत् कृत् अकारान्तः
3 उपहार उपहारः पुंलिङ्गः उपह्रियते । घञ् कृत् अकारान्तः
4 उपदा उपदा स्त्रीलिङ्गः उपदीयते । अङ् कृत् आकारान्तः
5 सुदाय सुदायः पुंलिङ्गः सुदीयते । घञ् कृत् अकारान्तः
6 हरण हरणः पुंलिङ्गः ह्रियते । ल्युट् कृत् अकारान्तः