अमरकोशः


श्लोकः

प्रवासनं परासनं निषूदनं निहिंसनम् । । निर्वासनं संज्ञपनं निग्रन्थनमपासनम् ॥ ११३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 प्रवासन प्रवासनम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः
2 परासन परासनम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः
3 निषूदन निषूदनम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः
4 निहिंसन निहिंसनम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः
5 निर्वासन निर्वासनम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः
6 संज्ञपन संज्ञपनम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः
7 निर्ग्रन्थन निर्ग्रन्थनम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः
8 अपासन अपासनम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः