अमरकोशः


श्लोकः

प्रादेशनं निर्वपणमपवर्जनमंहतिः । मृतार्थं तदहे दानं त्रिषु स्यादौर्ध्वदैहिकम् ॥ ३० ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 प्रादेशन प्रादेशनम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः
2 निर्वपन (ण) निर्वपन(ण)म् नपुंसकलिङ्गः ल्युट् कृत्
3 अपवर्जन अपवर्जनम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः
4 अंहति अंहतिः स्त्रीलिङ्गः हन्ति दुरितमनया । अति उणादिः इकारान्तः
5 और्ध्वदेहिक और्ध्वदेहिकः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः ठञ् तद्धितः अकारान्तः