अमरकोशः


श्लोकः

आमिक्षा सा शृतोष्णे या क्षीरे स्याद्दधियोगतः । धवित्रं व्यजनं तद्यद्रचितं मृगचर्मणा ॥ २३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 आमिक्षा आमिक्षा स्त्रीलिङ्गः आमिष्यते । सक् बाहुलकात् आकारान्तः
2 धवित्र धवित्रम् नपुंसकलिङ्गः धूयतेऽनेन । इत्र कृत् अकारान्तः