अमरकोशः


श्लोकः

ओड्रपुष्पं जवापुष्पं वज्रपुष्पं तिलस्य यत् । प्रतिहासशतप्रासचण्डातहयमारकाः ॥ ७६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 ओड्रपुष्प ओड्रपुष्पम् नपुंसकलिङ्गः ओड्रं पुष्पमस्य बहुव्रीहिः समासः अकारान्तः
2 जपापुष्प जपापुष्पम् नपुंसकलिङ्गः अकारान्तः
3 वज्रपुष्प वज्रपुष्पम् नपुंसकलिङ्गः वज्रमिव पुष्पम् ॥ अकारान्तः
4 प्रतिहास प्रतिहासः पुंलिङ्गः प्रतीपो हासो विकासोऽस्य ॥ अकारान्तः
5 शतप्रास शतप्रासः पुंलिङ्गः शतं प्रासाः कुन्ता इव पत्राण्यस्य । बहुव्रीहिः समासः अकारान्तः
6 चण्डात चण्डातः पुंलिङ्गः चण्डमतति । तत्पुरुषः समासः अकारान्तः
7 हयमारक हयमारकः पुंलिङ्गः हयानां मारकः ॥ तत्पुरुषः समासः अकारान्तः