अमरकोशः


श्लोकः

कावेरी सरितोऽन्याश्च सम्भेदः सिन्धुसङ्गमः । द्वयोः प्रणाली पयस: पदव्यां त्रिषु तूत्तरौ ॥ ३५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 कावेरी कावेरी स्त्रीलिङ्गः कस्य जलस्य वेरं शरीरम् । तस्येयम् । अण् तद्धितः ईकारान्तः
2 सम्भेद सम्भेदः पुंलिङ्गः घञ् कृत् अकारान्तः
3 प्रणाली प्रणाली पुंलिङ्गः, स्त्रीलिङ्गः नल्यते । घञ् कृत् ईकारान्तः