अमरकोशः


श्लोकः

विप्रलम्भो विसंवादः रिङ्गणं स्खलनं समे । स्यान्निद्रा शयनं स्वापः स्वप्नः संवेश इत्यापि ॥ ३६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 विप्रलम्भ विप्रलम्भः पुंलिङ्गः विशेषेण प्रलम्भनम् । घञ् कृत् अकारान्तः
2 विसंवाद विसंवादः पुंलिङ्गः विरुद्धं सम्यक् वदनम् । घञ् कृत् अकारान्तः
3 रिङ्गण रिङ्गणम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः
4 स्खलन स्खलनम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः
5 निद्रा निद्रा स्त्रीलिङ्गः निद्राणम् । अङ् कृत् आकारान्तः
6 शयन शयनम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः
7 स्वाप स्वापः पुंलिङ्गः घञ् कृत् अकारान्तः
8 स्वप्न स्वप्नः पुंलिङ्गः नन् कृत् अकारान्तः
9 संवेश संवेशः पुंलिङ्गः संवेशनम् । घञ् कृत् अकारान्तः