अमरकोशः


श्लोकः

स्वाननिर्घोषनिर्ह्लादनादनिस्वाननिस्वनाः । आरवारावसंरावविरावा अथ मर्मरः ॥ २३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 स्वान स्वानः पुंलिङ्गः अप् कृत् अकारान्तः
2 निर्घोष निर्घोषः पुंलिङ्गः घञ् कृत् अकारान्तः
3 निर्हाद निर्ह्रादः पुंलिङ्गः घञ् कृत् अकारान्तः
4 नाद नादः पुंलिङ्गः घञ् कॄदन्तः अकारान्तः
5 निस्वान निस्वानः पुंलिङ्गः घञ् कॄदन्तः अकारान्तः
6 निस्वन निस्वनः पुंलिङ्गः अप् कृत् अकारान्तः
7 आरव आरवः पुंलिङ्गः अप् कृत् अकारान्तः
8 आराव आरावः पुंलिङ्गः घञ् कृत् अकारान्तः
9 संराव संरावः पुंलिङ्गः घञ् कृत् अकारान्तः
10 विराव विरावः पुंलिङ्गः घञ् कृत् अकारान्तः
11 मर्मर मर्मरः पुंलिङ्गः वस्त्राणां पर्णानां च स्वनिते मर्मरः । अरन् उणादिः अकारान्तः