अमरकोशः


श्लोकः

अपभ्रंशोऽपशब्दः स्यात् शास्त्रे शब्दस्तु वाचकः । तिङ्सुबन्तचयो वाक्यं क्रिया वा कारकान्विता ॥ २ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 अपभ्रंश अपभ्रंशः पुंलिङ्गः संस्कृतादपभ्रंश्यति । अच् कृत् अकारान्तः
2 अपशब्द अपशब्दः पुंलिङ्गः अपभ्रष्टः शब्दोऽपशब्द: अकारान्तः
3 शब्द शब्दः पुंलिङ्गः अकारान्तः
4 वाक्य वाक्यम् नपुंसकलिङ्गः ण्यत् कृत् अकारान्तः