अमरकोशः


श्लोकः

आम्रेडितं द्विस्त्रिरुक्तमुच्चैर्घुष्टं तु घोषणा । काकुः स्त्रियां विकारो यः शोकभीत्यादिभिर्ध्वनेः ॥ १२ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 आम्रोडित आम्रोडितम् नपुंसकलिङ्गः आम्रड्यते आधिक्येनोच्यते स्म । क्तः कृत् अकारान्तः
2 उच्चैर्घुष्ट उच्चैर्घुष्टम् नपुंसकलिङ्गः उच्चैर्घुष्यते स्म । क्तः कृत् अकारान्तः
3 घोषणा घोषणा स्त्रीलिङ्गः युच् कृत् आकारान्तः
4 काकु काकुः स्त्रीलिङ्गः कक्यते । उण् बाहुलकाद् उकारान्तः