अमरकोशः


श्लोकः

तत्र त्वाक्षारणा यः स्यादाक्रोशो मैथुनं प्रति । स्यादाभाषणमालापः प्रलापोऽनर्थकं वचः ॥ १५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 आक्षारणा आक्षारणा स्त्रीलिङ्गः, नपुंसकलिङ्गः युच् कृत् आकारान्तः
2 आभाषण आभाषणम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः
3 आलाप आलापः पुंलिङ्गः घञ् कृत् अकारान्तः
4 प्रलाप प्रलापः पुंलिङ्गः प्रलपनम् । घञ् कृत् अकारान्तः