अमरकोशः


श्लोकः

संविदागूः प्रतिज्ञानं नियमाश्रवसंश्रवाः । अङ्गीकाराभ्युपगमप्रतिश्रवसमाधयः ॥ ५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 संविद् संविद् स्त्रीलिङ्गः संवेदनम् । क्विप् कृत् दकारान्तः
2 आगू आगूः स्त्रीलिङ्गः आगमनम् । डूः उणादिः ऊकारान्तः
3 प्रतिज्ञान प्रतिज्ञानम् नपुंसकलिङ्गः अप् कृत् अकारान्तः
4 नियम नियः पुंलिङ्गः अप् कृत् अकारान्तः
5 आश्रव आश्रवः पुंलिङ्गः अप् कृत् अकारान्तः
6 संश्रव संश्रवः पुंलिङ्गः एवं संश्रव अप् कृत् अकारान्तः
7 अङ्गीकार अङ्गीकारः पुंलिङ्गः घञ् कृत् अकारान्तः
8 अभ्युपगम अभ्युपगमः पुंलिङ्गः अप् कृत् अकारान्तः
9 प्रतिश्रव प्रतिश्रवः पुंलिङ्गः प्रतिश्रवौ । अप् कृत् अकारान्तः
10 समाधि समाधिः पुंलिङ्गः किः कृत् इकारान्तः