अमरकोशः


श्लोकः

तमिस्रा तामसी रात्रिर्ज्यौत्स्नी चन्द्रिकयान्विता । आगामिवर्तमानाहर्युक्तायां निशि पक्षिणी ॥ ५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 तमिस्रा तमिस्रा स्त्रीलिङ्गः तमो बहुलमस्त्यस्याम् । निपातनात् आकारान्तः
2 तामिस्रः तामिस्रः स्त्रीलिङ्गः तमो बहुलमस्त्यस्याम् । अण् तद्धितः
3 ज्यौत्स्नी ज्यौत्स्नी स्त्रीलिङ्गः ज्योत्स्नीस्त्यस्याम् । अण् तद्धितः ईकारान्तः
4 पक्षिणी पक्षिणी स्त्रीलिङ्गः पूर्वापरदिने पक्षाविव स्तो यस्याम् । बहुव्रीहिः समासः ईकारान्तः