कार्तस्वरम्

सुधाव्याख्या

कृतस्वरे आकरविशेषे भवम् । अण् (४.३.५३) । कृताः पठिताः स्वरा येन । तस्मै देयम् । ‘शेषे’ (४.२.९२) इत्यण् ॥


प्रक्रिया

धातुः -


कृतस्वर + ङि + अण् - तत्र भवः 4.3.53
कृतस्वर + अण् - सुपो धातुप्रातिपदिकयोः 2.4.71
कृतस्वर + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
कृतस्वर् + अ - यस्येति च 6.4.148
कार्तस्वरम् - तद्धितेष्वचामादेः 7.2.117
x000D