रुक्मम्

सुधाव्याख्या

रोचते । ‘रुच दीप्तौ' (भ्वा० आ० से०) । ‘युजिरुजितिजां कुश्च’ (उ० १.१४६) इति मक् । ‘रुक्मं लोहे सुवर्णे च' इति हेमचन्द्रः ॥


प्रक्रिया

धातुः -


रुचँ दीप्तौ
रुच् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
रुक् + मक् – उणादि १.१४६
रुक्मम् - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
x000D