शातकुम्भम्

सुधाव्याख्या

शतकुम्भे पर्वते भवम् । ‘तत्र भवः’ (४.३.५३) इत्यण् । अनुशतिकादिः (७.३.२०) । (‘शातकौम्भम्') इति तु स्वामी ॥


प्रक्रिया

धातुः -


शतकुम्भ + ङि + अण् - तत्र भवः 4.3.53
शतकुम्भ + अण् - सुपो धातुप्रातिपदिकयोः 2.4.71
शतकुम्भ + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
शतकुम्भ् + अ - यस्येति च 6.4.148
शातकुम्भम् - तद्धितेष्वचामादेः 7.2.117
x000D