हाटकम्

सुधाव्याख्या

हटति । ‘हट दीप्तौ' (भ्वा० प० से०) । ण्वुल् (३.१.१३३) । हाटयति वा । क्वुन् (उ० २.३२) ॥


प्रक्रिया

धातुः -


हटँ दीप्तौ
हट् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
हट् + ण्वुल् - ण्वुल्तृचौ 3.1.133
हट् + वु - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
हट् + अक - युवोरनाकौ 7.1.1
हाट् + अक - अचो ञ्णिति 7.2.115
हाटकम्
x000D