कनकम्

सुधाव्याख्या

कनति । ‘कनी दीप्तौ' (भ्वा० प० से०) । ‘कृञादिभ्यो वुन्' (उ० ५.३५) । ‘कनकं हेम्नि पुंसि स्यात्किंशुके नागकेसरे । धत्तूरे काञ्चनारे च कालीये चम्पकेऽपि च' (इति मेदिनी) ॥


प्रक्रिया

धातुः -


कनीँ दीप्तौ
कन् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कन् + वुन् – उणादि ५.३५
कन् + वु - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
कन् + अक - युवोरनाकौ 7.1.1
कनकम्
x000D