स्वर्णम्

सुधाव्याख्या

स्वेति । सुष्ठु ऋणोति । ‘ऋणु गतौ' (त० उ० से०) । पचाद्यच् (३.२.१३४) । यद्वा अर्णनम् । घञ् (३.३.१८) । शोभनोऽर्णो गतिरनेन ॥


प्रक्रिया

धातुः -


ऋणुँ गतौ
सु + ऋण् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
सु + ऋण् + अच् - आक्वेस्तच्छीलतद्धर्मतत्साधुकारिषु 3.2.134
सु + ऋण् + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
सु + अर् + ण् + अ - पुगन्तलघूपधस्य च 7.3.86
स्व् + अर् + ण - इको यणचि 6.1.77
स्वर्णम्
x000D