सन्धिनी

सुधाव्याख्या

अथेति । सन्धानम् । 'डुधाञ्' (जु० उ० अ०) । ‘आतश्च-' (३.३.१०६) इत्यङ् । संधास्त्यस्याः । व्रीह्यादित्वात् । (५.२.११६) इनिः । अवश्यं सन्धत्ते वा । 'आवश्यका (३.३.१७०) इति णिनिः । ‘संघिनी वृषभाक्रान्ताकालदुग्धोस्रयोः स्त्रियाम्' (इति मेदिनी) ॥