अन्धस्

सुधाव्याख्या

अद्यते । ‘अद भक्षणे' (अ० प० से०) । ‘अदेर्नुम्धौ च' (उ० ४.२०६) इत्यसुन् । अन्धयति वा । ‘अन्ध दृष्ट्युपघाते' (चु० उ० से०) । असुन् (उ० ४.१८९) ॥


प्रक्रिया

धातुः -


अदँ भक्षणे
अद् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अ + नुम् + द् + असुन् - उणादिसूत्रम् ।
अन् + द् + अस् - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अन्धस्
x000D