दीदिविः

सुधाव्याख्या

दीव्यत्यनेन । ‘दिवु क्रीडायाम्' (दि० प० से०) । ‘दिवो द्वे दीर्घश्चाभ्यासस्य' (उ० ४.५५) इति क्विन् ।–‘हव्यादयश्च इति क्विन्–इति मुकुटस्त्वपाणिनीयः ।-‘सः' इति विशेषणात्पुंसि-इति स्वामी । ‘दीदिविर्धिषणे पुंसि स्यादन्ने च तदस्त्रियाम्' इति विश्वः ॥